English

अधोलिखितसंवादे मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत- परिधिः आद्ये! त्वम् अद्य अल्पाहारार्थं किम्‌ आनीतवती? आद्या (i) ______ उदितः अहम्‌ ओदनं सूपञ्च आनीतवान्‌। - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितसंवादे मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत-

परिधिः  आद्ये! त्वम् अद्य अल्पाहारार्थं किम्‌ आनीतवती?
आद्या  (i) ______
उदितः  अहम्‌ ओदनं सूपञ्च आनीतवान्‌। परिधे! त्वं मध्यावकाशे भक्षणाय किम्‌ आनयः?
परिधिः  (ii) ______
मीशा  मम पार्श्वे आलुकस्य चिप्स शीतलपेयं चास्ति। (iii) ______?
परिधिः  आम्‌, मह्यं शीतलपेयं रोचते।
अभ्युदयः  (iv) ______
परिधिः  यद्‌ वस्तु अस्मभ्यं न रोचते, तत्‌ वयं कथं खादेम?
अभ्युदयः  (v) ______।
परिधिः  भवता सत्यं कथितम्‌। अग्रे वयं यत्‌ स्वास्थ्याय हितकरं भवेत्‌ तदेव आनेष्यामः।

                                              मञ्जूषा

  1. सर्वदा तथ्यमिदं स्मरणीयं यत्‌ शुद्धं सात्विकं पौष्टिकं च भोजनमेव स्वास्थ्यरक्षकं भवति।
  2. मम माता मह्यं रोटिकां आलुकस्य शाकं च दत्तवती। परम्‌ अहं तद्‌ न इच्छामि।
  3. किं विस्मृतं त्वया यत्‌ शीतलपेयं, चिप्सादिकानि जङ्कभोज्यवस्तूनि स्वास्थ्याय अहितकराणि भवन्ति।
  4. अहम्‌ इडली-साम्भरखाद्यम्‌ आनीतवती। उदित! त्वं किम्‌ आनयः?
  5. किं भवत्यै शीतलपेयं रोचते?
Fill in the Blanks

Solution

परिधिः  आद्ये! त्वम् अद्य अल्पाहारार्थं किम्‌ आनीतवती?
आद्या  (i) अहम्‌ इडली-साम्भरखाद्यम्‌ आनीतवती। उदित! त्वं किम्‌ आनयः?
उदितः  अहम्‌ ओदनं सूपञ्च आनीतवान्‌। परिधे! त्वं मध्यावकाशे भक्षणाय किम्‌ आनयः?
परिधिः  (ii) मम माता मह्यं रोटिकां आलुकस्य शाकं च दत्तवती। परम्‌ अहं तद्‌ न इच्छामि।
मीशा  मम पार्श्वे आलुकस्य चिप्स शीतलपेयं चास्ति। (iii) किं भवत्यै शीतलपेयं रोचते?
परिधिः  आम्‌, मह्यं शीतलपेयं रोचते।
अभ्युदयः  (iv) किं विस्मृतं त्वया यत्‌ शीतलपेयं, चिप्सादिकानि जङ्कभोज्यवस्तूनि स्वास्थ्याय अहितकराणि भवन्ति।
परिधिः  यद्‌ वस्तु अस्मभ्यं न रोचते, तत्‌ वयं कथं खादेम?
अभ्युदयः  (v) सर्वदा तथ्यमिदं स्मरणीयं यत्‌ शुद्धं सात्विकं पौष्टिकं च भोजनमेव स्वास्थ्यरक्षकं भवति
परिधिः  भवता सत्यं कथितम्‌। अग्रे वयं यत्‌ स्वास्थ्याय हितकरं भवेत्‌ तदेव आनेष्यामः।
shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×