मराठी

भवती वरेण्या बैंगलूरुनगरे एकस्मिन्‌ छात्रावासे वसति। मात्रा लिखितपत्रेण भवती ज्ञातवती यद्‌ भवदनुजः ऋतांशः चलभाषियन्त्रस्य अतिप्रयोगं करोति। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

भवती वरेण्या बैंगलूरुनगरे एकस्मिन्‌ छात्रावासे वसति। मात्रा लिखितपत्रेण भवती ज्ञातवती यद्‌ भवदनुजः ऋतांशः चलभाषियन्त्रस्य अतिप्रयोगं करोति। अस्य यन्त्रस्य अतिप्रयोगः सर्वथा हानिकरः एव इति तं बोधयितुं मञ्जूषायां प्रदत्तसङ्केतानां सहायतया अनुजं प्रति पत्रमेकं लिखतु।

                                                      मञ्जूषा-

शुभाशिषः, तत्रापि, स्यात्‌, प्रिय अनुज, चलभाषियन्त्रेण, अस्य अतिप्रयोगः, अध्ययनसमयमपि, उचितम्‌, सर्वविधं कुशलम्‌, अद्यैव, विनश्यति, स्वास्थ्याय, मन्ये, मात्रा लिखितम्‌, विवेकेन, विश्वासः, इतः परम्‌, हानिकरः, मातापितृभ्याम्‌, मम, निवेदयतु, सर्वदा, प्रणामान्‌, स्नेहम्‌, बैंगलूरूतः
लेखन कौशल्य

उत्तर

प्रिय ऋतांश,

शुभाशिषः। तत्रापि सर्वविधं कुशलं भवतु। मात्रा लिखितं पत्रं प्राप्तं, येन ज्ञातं मया यत् त्वं चलभाषियन्त्रस्य अतिप्रयोगं करोति। अस्य यन्त्रस्य अतिप्रयोगः न केवलं अध्ययनसमये, अपितु स्वास्थ्याय अपि हानिकरः भवति। अध्ययनसमयमपि व्यर्थं विनश्यति, यदा अस्य यन्त्रस्य प्रयोगः विवेकहीनः भवति। मम दृढः विश्वासः अस्ति यत् अध्ययनाय समयस्य उचितं विभाजनं करणीयं, तथा यन्त्रस्य प्रयोगः सीमितः भवेत्, यतः सर्वथा उचितम्‌ एतदस्ति।

मन्ये यत् त्वं विवेकेन आचरणं करिष्यसि। अस्य यन्त्रस्य अतिप्रयोगः न केवलं तव समयं विनाशयति, अपि तु स्वास्थ्याय हानिकरः भवति, इति मात्रा तव कृते विशेषं निवेदितवती अस्ति। अद्यैव अस्य स्थितेः परिवर्तनं करणीयं, इति अहं मन्ये। यदि त्वं अस्मिन विषये ध्यानं दास्यसि, तर्हि भवतः सर्वविधं कुशलं भविष्यति, इति विश्वासः मम अस्ति।

इतः परं, विवेकेन यन्त्रस्य उपयोगं कुर्वन्तं त्वां दृष्ट्वा मातापितृभ्याम्‌ मम प्रणामान्‌ निवेदयतु। तव स्वास्थ्यं च अध्ययनं च प्रमुखं एव, अतः यन्त्रस्य सीमितप्रयोगे आस्था धारय। सर्वदा मम स्नेहम्‌ भवतः सह अस्ति।

प्रणामान्‌ सह,
तव भगिनी (बैंगलूरूतः)

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×