Advertisements
Advertisements
प्रश्न
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
एक शब्द/वाक्यांश उत्तर
उत्तर
![]() |
व्यजनम् |
shaalaa.com
शब्दपरिचयः 3
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
ख् + अ + न् + इ + त् + र् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + ओ + ष् + अ + क् + आ + ण् + इ = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
व्यजनम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
वातायनम् = ?
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
मयूरौ किं कुरुतः?
चित्रं दृष्ट्वा उत्तरं लिखत-
बालिकाः किं कुर्वन्ति?
चित्रं दृष्ट्वा उत्तरं लिखत-
कानि विकसन्ति?
निर्देशानुसारं वाक्यानि रचयत
एतानि यानानि। (द्विवचने)
निर्देशानुसारं वाक्यानि रचयत −
नारिकेलं पतति। (द्विवचने)
उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले | विकसति |
पवनः | नृत्यन्ति |
पुष्पम् | उत्पतति |
खगः | वहति |
मयूराः | गर्जन्ति |
सिंहाः | कूजतः |