Advertisements
Advertisements
प्रश्न
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
एक शब्द/वाक्यांश उत्तर
उत्तर
![]() |
आम्रम् |
shaalaa.com
शब्दपरिचयः 3
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: शब्द्परिचयः 3 - अभ्यासः [पृष्ठ २०]
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
पुस्तकम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत -
भित्तिकम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
नूतनानि = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
वातायनम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
उपनेत्रम् =
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
एते के स्तः?
चित्रं दृष्ट्वा उत्तरं लिखत-
बालिकाः किं कुर्वन्ति?
चित्रं दृष्ट्वा उत्तरं लिखत-
कानि विकसन्ति?
निर्देशानुसारं वाक्यानि रचयत −
एते पर्णे स्तः। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत −
छात्रे लिखतः।(बहुवचने)
उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले | विकसति |
पवनः | नृत्यन्ति |
पुष्पम् | उत्पतति |
खगः | वहति |
मयूराः | गर्जन्ति |
सिंहाः | कूजतः |