मराठी

चित्रं दृष्ट्वा उत्तरं लिखत- एते के स्तः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

चित्रं दृष्ट्वा उत्तरं लिखत-

एते के स्तः?

एका वाक्यात उत्तर

उत्तर

एते क्रीडनके स्तः।

shaalaa.com
शब्दपरिचयः 3
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: शब्द्परिचयः 3 - अभ्यासः [पृष्ठ २१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 3 शब्द्परिचयः 3
अभ्यासः | Q 4. (ग) | पृष्ठ २१

संबंधित प्रश्‍न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + अ + र् + ण् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + उ + र् + आ + ण् + आ + न् + इ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + अ + ङ् + क् + अ + त् + अ + म् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

व्यजनम् = ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

नूतनानि = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

उपनेत्रम्  = 


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्ट्वा उत्तरं लिखत-

किं पतति?


चित्रं दृष्ट्वा उत्तरं लिखत-

मयूरौ किं कुरुतः?


चित्रं दृष्ट्वा उत्तरं लिखत-

बालिकाः किं कुर्वन्ति?


निर्देशानुसारं वाक्यानि रचयत −

एते पर्णे स्तः। (बहुवचने)


निर्देशानुसारं वाक्यानि रचयत 

एतानि यानानि। (द्विवचने)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×