Advertisements
Advertisements
प्रश्न
चित्रं दृष्ट्वा उत्तरं लिखत-
एते के स्तः?
उत्तर
एते क्रीडनके स्तः।
APPEARS IN
संबंधित प्रश्न
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + अ + र् + ण् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + उ + र् + आ + ण् + आ + न् + इ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + अ + ङ् + क् + अ + त् + अ + म् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
व्यजनम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
नूतनानि = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
उपनेत्रम् =
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
मयूरौ किं कुरुतः?
चित्रं दृष्ट्वा उत्तरं लिखत-
बालिकाः किं कुर्वन्ति?
निर्देशानुसारं वाक्यानि रचयत −
एते पर्णे स्तः। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत
एतानि यानानि। (द्विवचने)