Advertisements
Advertisements
प्रश्न
निर्देशानुसारं वाक्यानि रचयत −
एते पर्णे स्तः। (बहुवचने)
उत्तर
एतानि पर्णानि सन्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत।
फलम् | गृहम् | पात्रम् | पुष्पम् |
द्वारम् | विमानम् | कमलम् | पुस्तकम् |
सूत्रम् | छत्रम् | भवनम् | जलम् |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + अ + र् + ण् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
ख् + अ + न् + इ + त् + र् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + अ + ङ् + क् + अ + त् + अ + म् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
वातायनम् = ?
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
एते के स्तः?
चित्रं दृष्ट्वा उत्तरं लिखत-
बालिकाः किं कुर्वन्ति?
निर्देशानुसारं वाक्यानि रचयत −
मयूरः नृत्यति। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत
एतानि यानानि। (द्विवचने)
निर्देशानुसारं वाक्यानि रचयत −
छात्रे लिखतः।(बहुवचने)
निर्देशानुसारं वाक्यानि रचयत −
नारिकेलं पतति। (द्विवचने)