Advertisements
Advertisements
प्रश्न
चित्रवर्णनम् करोतु।
(मञ्जूषा - ददाति, गृह्णाति, नयति, विक्रीणीते, स्वीकरोति, वहति, पचति)
उत्तर
कृषकः तथा कृषकपत्नी च क्षेत्रे तिष्ठतः। कृषकः कषत्रे बीजानि वपति। सः पत्न्या दत्तानि बीजानि हलयोजिते बीजपत्रं क्षिपति। वृषभौ यथा हलं कर्णतः तथा बीजानि भूमौ पतन्ति। तीक्ष्णशृङ्गौ वृषभौ कण्ठे बद्धायाः घण्टायाः नादं कुर्वन्तौ चलन्तौ। क्षेत्रे रम्यः पर्वतः वृक्षः च दृश्यते। गगने खगाः अपि विहरन्ति। आकाशे मेघाः पर्जन्यस्य आगमनं सूचयन्ति। अतीव मनोहारिण्या आशादायि च एतत् चित्रम्॥
APPEARS IN
संबंधित प्रश्न
साहाव्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।
(मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति)
चित्रवर्णनम् करोतु।
(मञ्जूषा - - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)
चित्रवर्णनम् करोतु।
(मञ्जूषा - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)
चित्रवर्णनम् करोतु।
साहाय्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जुषा - तिष्ठति, विक्रीणाति, पठति, उपविशति, नयति, वहति, अवतरति, पश्यति, पिबति)
साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)