Advertisements
Advertisements
प्रश्न
चलभाषद्वारा द्वयोः मित्रयोः संवादं लिखत।
उत्तर
सौरभः नमो नमः धीरजः! अपि सर्वं कुशलम्?
धीरजः आम्! सर्वं कुशलम्।
सौरभः श्रृणु! अद्य अहं मम कुटुम्बेन सह कलामहोत्सवं दरष्टुं गच्छामि त्वमपि आगच्छ। आगच्छसि खलु?
धीरजः आम्, आगच्छामि।
सौरभः तर्हि सायङ्काले चतुर्वादने मम गृहम् आगच्छ।
धीरजः रे सौरभः, कथं गच्छामः वयं सर्वे?
सौरभः रेलयानेन एव गच्छामः। तेनैव शीघ्रं प्राप्स्यामः।
धीरजः तत्र नैकानि कलादालनानि सन्ति। अहं दरष्टुंम् उत्सुकः।
सौरभः अहमपि। बहु मनोरज्जनं भवेत्! अस्तु। सायङ्काले मिलामः सर्वे।
धीरजः आम्! मिलामः।
APPEARS IN
संबंधित प्रश्न
एकवाक्येन उत्तरत।
चलभाषे काः क्रीडाः सन्ति?
एकवाक्येन उत्तरत।
चलभाषे कीदृशं विश्वम्?
एकवाक्येन उत्तरत।
किं किं दृष्ट्वा तनयायाः मुखं लालायितम्?
एकवाक्येन उत्तरत।
स्वास्थ्यरक्षणाय किं किम् आवश्यकम्?
माध्यमभाषया उत्तरत।
'किं मिथ्या? किं वास्तवम्?' इति पाठस्य तात्पर्यं माध्यमभाषया लिखत?
सन्धिविग्रहं कुरुत।
नास्ति = न + ______।
कालवचनपरिवर्तनं कुरुत।
अहं न आगच्छामि। (लङ्लकारे परिवर्तयत।)
कालवचनपरिवर्तनं कुरुत।
सख्यौ क्रीडार्थं प्रतिगच्छतः। (एकवचने लिखत।)
कालवचनपरिवर्तनं कुरुत।
एतानि छायाचित्राणि पश्य। (उत्तमपुरुषे परिवर्तयत।)
प्रश्ननिर्माणं कुरुत।
अहं गृहे एव खेलामि।
शब्दस्य वर्णविग्रहं कुरुत।
द्वारम् - ______
शब्दस्य वर्णविग्रहं कुरुत।
स्वास्थ्यम् - ______
शब्दस्य वर्णविग्रहं कुरुत।
बुभुक्षा - ______
शब्दस्य वर्णविग्रहं कुरुत।
पौष्टिकम् - ______
मेलनं कुरुत।
विशेष्यम् | विशेषणम् | |
1. | बुभुक्षा | पौष्टिकम् |
2. | सैनिकाः | शान्ता |
3. | खेलः | आभासात्मकम् |
4. | अन्नम् | समाप्तः |
5. | विश्वम् | मृताः |
समानार्थकशब्दं चिनुत।
भटः - ______
समानार्थकशब्दान् लिखत।
क्रीडा – ______
समानार्थकशब्दं चिनुत।
जननी - ______
समानार्थकशब्दं चिनुत।
क्षुधा - ______
विरुदधार्थकशब्दं लिखत।
समाप्तः × ______
विरुदधार्थकशब्दं लिखत।
स्वास्थ्यम् × ______
विरुदधार्थकशब्दं लिखत।
मृतः × ______
त्वान्तपदं/ल्यबन्तपदं निष्कास्य वाक्यं पुनर्लिखत।
रात्रौ शीघ्रं निद्रां कृत्वा प्रातःकाले शीघ्रम् उत्तिष्ठामि।
त्वान्तपदं/ल्यबन्तपदं निष्कास्य वाक्यं पुनर्लिखत।
द्वारघण्टिकाम् आकर्ण्य माता द्वारम् उद्धाटयति।