English

चलभाषद्वारा द्वयोः मित्रयोः संवादं लिखत। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

चलभाषद्वारा द्वयोः मित्रयोः संवादं लिखत।

Answer in Brief

Solution

सौरभः नमो नमः धीरजः! अपि सर्वं कुशलम्‌?
धीरजः आम्‌! सर्वं कुशलम्‌।
सौरभः श्रृणु! अद्य अहं मम कुटुम्बेन सह कलामहोत्सवं दरष्टुं गच्छामि त्वमपि आगच्छ। आगच्छसि खलु?
धीरजः आम्‌, आगच्छामि।
सौरभः तर्हि सायङ्काले चतुर्वादने मम गृहम्‌ आगच्छ।
धीरजः रे सौरभः, कथं गच्छामः वयं सर्वे?
सौरभः रेलयानेन एव गच्छामः। तेनैव शीघ्रं प्राप्स्यामः।
धीरजः तत्र नैकानि कलादालनानि सन्ति। अहं दरष्टुंम्‌ उत्सुकः।
सौरभः अहमपि। बहु मनोरज्जनं भवेत्‌! अस्तु। सायङ्काले मिलामः सर्वे।
धीरजः आम्‌! मिलामः।

shaalaa.com
किं मिथ्या ? किं वास्तवम् ?
  Is there an error in this question or solution?
Chapter 2.05: किं मिथ्या ? किं वास्तवम् ? - भाषाभ्यास: [Page 37]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.05 किं मिथ्या ? किं वास्तवम् ?
भाषाभ्यास: | Q 7. | Page 37

RELATED QUESTIONS

एकवाक्येन उत्तरत।

चलभाषे काः क्रीडाः सन्ति?


एकवाक्येन उत्तरत।

चलभाषे कीदृशं विश्वम्?


एकवाक्येन उत्तरत।

किं किं दृष्ट्वा तनयायाः मुखं लालायितम्‌?


एकवाक्येन उत्तरत।

स्वास्थ्यरक्षणाय किं किम्‌ आवश्यकम्‌?


माध्यमभाषया उत्तरत।

माता तनयायाः विचारपरिवर्तनं कथं करोति?


माध्यमभाषया उत्तरत।

'किं मिथ्या? किं वास्तवम्‌?' इति पाठस्य तात्पर्यं माध्यमभाषया लिखत?


सन्धिविग्रहं कुरुत।

नास्ति = न + ______।


कालवचनपरिवर्तनं कुरुत।

अहं न आगच्छामि। (लङ्लकारे परिवर्तयत।)


कालवचनपरिवर्तनं कुरुत।

बुभुक्षिता अस्मि। (बहुवचने परिवर्तयत।)


कालवचनपरिवर्तनं कुरुत।

सख्यौ क्रीडार्थं प्रतिगच्छतः। (एकवचने लिखत।)


प्रश्ननिर्माणं कुरुत।

अहं गृहे एव खेलामि।


प्रश्ननिर्माणं कुरुत।

व्यायामं कृत्वा आरोग्यं वर्धते।


शब्दस्य वर्णविग्रहं कुरुत।

द्वारम्‌  - ______


शब्दस्य वर्णविग्रहं कुरुत।

स्वास्थ्यम्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

बुभुक्षा - ______ 


पाठात्‌ त्वान्त-ल्यबन्त-अव्ययानि चिनुत लिखत च।


समानार्थकशब्दं चिनुत। 

भटः - ______ 


समानार्थकशब्दान् लिखत।

क्रीडा – ______


समानार्थकशब्दं चिनुत। 

जननी - ______


समानार्थकशब्दं चिनुत। 

क्षुधा - ______


विरुदधार्थकशब्दं लिखत।

समाप्तः × ______


विरुदधार्थकशब्दं लिखत।

स्वास्थ्यम्‌ × ______


विरुदधार्थकशब्दं लिखत।

आभासात्मकम्‌ × ______


विरुदधार्थकशब्दं लिखत।

मृतः × ______


त्वान्तपदं/ल्यबन्तपदं निष्कास्य वाक्यं पुनर्लिखत।

रात्रौ शीघ्रं निद्रां कृत्वा प्रातःकाले शीघ्रम्‌ उत्तिष्ठामि।


त्वान्तपदं/ल्यबन्तपदं निष्कास्य वाक्यं पुनर्लिखत।

द्वारघण्टिकाम्‌ आकर्ण्य माता द्वारम्‌ उद्धाटयति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×