Advertisements
Advertisements
प्रश्न
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
प्रति + श्रु (प. प.)
उत्तर
गुरुजनानां वचनं प्रतिश्रुत्य छात्रः सत्कर्माणि करोति।
APPEARS IN
संबंधित प्रश्न
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
विना - ______
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
अधः - ____________
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
याच् (1 आ.प.)
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
कथ् (उ. प.)
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत ।
स्निह् - ______
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रुच्
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
कृते -
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
वि + रम् (1 पप.) - ______
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
स्निह्
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
परितः - ______
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
उपरि - ______
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
अलम्
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
स्निह् (4 प.प.) -
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रक्ष् (1 प.प.)
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
स्पृह् (10 उ.प.) - ______
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
गम् - (गच्छ्) (१ प.प.)
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
उपरि - ______