मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। विना - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

विना - ______

एका वाक्यात उत्तर

उत्तर

विना - जलेन विना जीवनम्‌ अशक्यम्‌ ।

shaalaa.com
वाक्यरचना
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (March) Set 1

APPEARS IN

संबंधित प्रश्‍न

धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

नमः


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

अधः - ____________


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

याच्‌ (1 आ.प.)


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

कथ्‌ (उ. प.) 


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

प्रति + श्रु (प. प.)


विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत ।

स्निह्‌ - ______ 


विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

रुच्‌


विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

कृते - 


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

वि + रम्‌ (1 पप.) - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

स्निह्‌


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

परितः - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

उपरि - ______


विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

स्निह्‌ (4 प.प.) -


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

रक्ष्‌ (1 प.प.)


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत। 

स्पृह्‌ (10 उ.प.) - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।

उपरि - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×