Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
अमरकोषस्य किम् अन्यत् नामद्वयम्?
एका वाक्यात उत्तर
उत्तर
त्रिकाण्डकोषः नामलिङ्गानुशासनम् च इति अमरकोषस्य अन्यत् नामद्वयम्।
shaalaa.com
अमरकोषः।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
संबंधित प्रश्न
एकवाक्येन उत्तरत।
कोषाः किमर्थम् आवश्यकाः?
एकवाक्येन उत्तरत।
कोषः नाम किम्?
एकवाक्येन उत्तरत।
कः अमरकोषस्य रचयिता?
एकवाक्येन उत्तरत।
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम्?
एकवाक्येन उत्तरत।
अमरकोषे कति श्लोकाः सन्ति?
योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।
गरन्थालये कोषस्य कृते एका ______ कपाटिका विद्यते।