Advertisements
Advertisements
Question
एकवाक्येन उत्तरत।
अमरकोषस्य किम् अन्यत् नामद्वयम्?
One Line Answer
Solution
त्रिकाण्डकोषः नामलिङ्गानुशासनम् च इति अमरकोषस्य अन्यत् नामद्वयम्।
shaalaa.com
अमरकोषः।
Is there an error in this question or solution?
RELATED QUESTIONS
एकवाक्येन उत्तरत।
कोषाः किमर्थम् आवश्यकाः?
एकवाक्येन उत्तरत।
कोषः नाम किम्?
एकवाक्येन उत्तरत।
कः अमरकोषस्य रचयिता?
एकवाक्येन उत्तरत।
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम्?
एकवाक्येन उत्तरत।
अमरकोषे कति श्लोकाः सन्ति?
योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।
गरन्थालये कोषस्य कृते एका ______ कपाटिका विद्यते।