मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

एकवाक्येन उत्तरत। कौत्सेन कति विद्याः अधीताः ? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

कौत्सेन कति विद्याः अधीताः?

एका वाक्यात उत्तर

उत्तर

कौत्सेन चतुर्दशविद्या अधीताः।

shaalaa.com
धन्यौ तौ दातृयाचकौ।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.03: धन्यौ तौ दातृयाचकौ। - भाषाभ्यास: [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.03 धन्यौ तौ दातृयाचकौ।
भाषाभ्यास: | Q 1. (आ) | पृष्ठ १६

संबंधित प्रश्‍न

एकवाक्येन उत्तरत।

वरतन्तुः ऋषिः कीदृशः आसीत्?


एकवाक्येन उत्तरत।

कौत्सः कस्य शिष्यः आसीत्?


एकवाक्येन उत्तरत।

रघोः यज्ञस्य नाम किम्?


एकवाक्येन उत्तरत।

कः स्वर्णवृष्टिम् अकरोत्?


प्रश्ननिर्माणं कुरुत।

रघु: कौत्सस्य भक्त्या प्रभावितः।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च। 


समूहेतरं पदं चिनुत लिखत च।


विरुद्धार्थकशब्दं लिखत। 

प्रभूतम् - ______


विरुद्धार्थकशब्दं लिखत।

समीपम् - ______


वाक्यं शुद्धं कुरुत।

अहं मुद्राः गुरुं दातुं ऐच्छम्।


वाक्यं शुद्धं कुरुत।

वरतन्तुः कौत्सम् अकथयत्।


 मञ्जूषात: उचितैः अव्ययैः कोष्टकं पूरयत।

पूर्वकालवाचकं त्वान्तम् पूर्वकालवाचकं ल्यबन्तम् हेत्वर्थकं तुमन्तम्
______ ______ ______

(उपगम्य, श्रुत्वा, दृष्ट्वा, आहूय, दातुम्, आदातुम्, परीक्षितुम्, विहाय, समाप्य)


पाठात् उकारान्तनामानि विशेषणानि च चित्वा लिखत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×