English

एकवाक्येन उत्तरत। कौत्सेन कति विद्याः अधीताः ? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

एकवाक्येन उत्तरत।

कौत्सेन कति विद्याः अधीताः?

One Line Answer

Solution

कौत्सेन चतुर्दशविद्या अधीताः।

shaalaa.com
धन्यौ तौ दातृयाचकौ।
  Is there an error in this question or solution?
Chapter 2.03: धन्यौ तौ दातृयाचकौ। - भाषाभ्यास: [Page 16]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.03 धन्यौ तौ दातृयाचकौ।
भाषाभ्यास: | Q 1. (आ) | Page 16

RELATED QUESTIONS

एकवाक्येन उत्तरत।

वरतन्तुः ऋषिः कीदृशः आसीत्?


एकवाक्येन उत्तरत।

कौत्सः कस्य शिष्यः आसीत्?


एकवाक्येन उत्तरत।

कः स्वर्णवृष्टिम् अकरोत्?


प्रश्ननिर्माणं कुरुत।

वरतन्तुः अध्यापने निपुणः।


प्रश्ननिर्माणं कुरुत।

रघु: कौत्सस्य भक्त्या प्रभावितः।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च।


समूहेतरं पदं चिनुत लिखत च। 


समूहेतरं पदं चिनुत लिखत च।


विरुद्धार्थकशब्दं लिखत। 

प्रभूतम् - ______


विरुद्धार्थकशब्दं लिखत।

समीपम् - ______


वाक्यं शुद्धं कुरुत।

अहं मुद्राः गुरुं दातुं ऐच्छम्।


वाक्यं शुद्धं कुरुत।

वरतन्तुः कौत्सम् अकथयत्।


 मञ्जूषात: उचितैः अव्ययैः कोष्टकं पूरयत।

पूर्वकालवाचकं त्वान्तम् पूर्वकालवाचकं ल्यबन्तम् हेत्वर्थकं तुमन्तम्
______ ______ ______

(उपगम्य, श्रुत्वा, दृष्ट्वा, आहूय, दातुम्, आदातुम्, परीक्षितुम्, विहाय, समाप्य)


पाठात् उकारान्तनामानि विशेषणानि च चित्वा लिखत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×