Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
स्नानेन किं भवति?
एका वाक्यात उत्तर
उत्तर
स्नानेन शरीरं स्वच्छं, सतेजः लघुभारमिव च भासते।
shaalaa.com
मनसः स्वच्छता।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
संबंधित प्रश्न
एकवाक्येन उत्तरत।
निद्रा कदा उत्तमा भवति?
एकवाक्येन उत्तरत।
कदा प्रार्थनां वदामः?
एकवाक्येन उत्तरत।
माता श्यामस्य चरणौ केन मार्जयति?
एकवाक्येन उत्तरत।
वयं प्रतिदिनं किमर्थं प्रयतामहे?
माध्यमभाषया लिखत।
मनसः स्वच्छताविषये माता श्यामं कथं बोधितवती?
उपपदविभक्ति योजयत।
______ पूर्वं वयं प्रार्थनां बदामः।
उपपदविभक्ति योजयत।
एकदा नित्यमिव खेलित्वा अहं ______ आगतः।