Advertisements
Advertisements
प्रश्न
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एतद् विश्वं ______ निर्मितम् ।
पर्याय
अणुभि:
तण्डुलै:
उत्तर
एतद् विश्वं अणुभि: निर्मितम् ।
संबंधित प्रश्न
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुदास मालाकार आसीत् ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुगतः सुदासाय कमलार्थम् अधिकमूल्यं यच्छति ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत।
कमलस्य विकासेन तडागः विभूषितः।
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
एतद् विश्वम् अणुभिः निर्मितम्।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
द्रव्यस्य आदिमः घटकः परमाणुः अस्ति ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अर्णवः क्षेत्रात् तण्डुलान् आनयति ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अहो महिमा ______ ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पूजार्थमिदं कमलम् ______।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अहं दश ______ यच्छामि ।
क्रमेण योजयत ।
१. श्रेष्ठिन : सार्थवाहस्य च विवादः |
२. शिशिर ऋतौ पद्मस्य विकासः
३. सुदासः विक्रयणार्थं राजसद्मनः पुरतः स्थितः ।
४. सुदासस्य धनप्राप्तेः इच्छा ।
क्रमेण योजयत।
- सुदासस्य सुगतनिवासं प्रति आगमनम्।
- सुदासस्य सुगतदर्शनम्।
- सुगतस्य आशीर्वादप्रदानम्।
- सुगतदर्शनात् बहुमूल्यस्य अपेक्षायाः विस्मरणम्।
क्रमेण योजयत
१. पितुः स्वस्य महाविद्यालये निमन्त्रणम्।
२. 'वैशेषिकसूत्राणि' इति ग्रन्थविषये चर्चा।
३. पित्रा कणादमहर्षेः सिद्धान्तविषये कथनम्।
४. अर्णवस्य विस्तरेण पठनस्य इच्छा।
उचितं कारणं चिनुत
सुदास : राजसद्मनः पुरतः स्थितः यतः ______
उचितं कारणं चिनुत
सार्थवाह : सुदासाय शतसुवर्णनाणकानि दातुम् उद्युक्तः यतः ______
उचितं कारणं चिनुत
सुदास : नीरजं सुगतचरणाभ्यां समर्पितवान् यतः ______
उचितं कारणं चिनुत
पिता अर्णवाय स्वमहाविद्यालयम् आगन्तुं कथयति यतः ______
तालिकां पूरयत ।
वक्त्रा संवादं मेलयत | |
सार्थवाह: | उद्यानपाल: |
(मञ्जूषा - एकेन सुवर्णनाणकेन, अहं शतं सुवर्णनाणकानि प्रयच्छामि, नैतद् विक्रेतुमिच्छामि, तत् कियता मूल्येन ददासि ? )
स्थानाधारेण शब्दपेटिकां पूरयत ।
( वटवृक्षः, नगरम्, अश्मखण्ड, उद्यानम्)
विग्रहवाक्यानां समासनामभिः मेलनं कुरुत।
समासविग्रहः | समासनाम |
पुस्तकस्य पठनम् | कर्मधारयः । |
सूक्ष्मा: कणा: | षष्ठी तत्पुरुषः । |
परम: अणु: | बहुव्रीहिः । |
महान् भागः यस्य सः | उपपद तत्पुरुषः। |
पादै : पिबति इति | कर्मधारयः । |
विग्रहवाक्यानां समासनामभिः मेलनं कुरुत
समासविग्रहः | समासनाम |
परागस्य कणा | कर्मधारयः । |
कणाद : नाम मुनिः | उपपद तत्पुरुषः । |
अल्पाधीः यस्य सः | षष्ठी तत्पुरुषः । |
किञ्चित् जानाति इति | कर्मधारयः । |
जपा नाम कुसुमम् | बहुव्रीहिः। |
लकारं लिखत
सृक्मेक्षिकया पश्य ।
लकारं लिखत
कणादविषयकाणि नैकानि पुस्तकानि सन्ति ।
लकारं लिखत
नरः यथोचितं कुर्यात् ।
लकारं लिखत
कर्षकः तादृशं फलं लभते ।
योग्यं वाच्यपर्यायं चिनुत
वयं महाभागस्य नामधेयं जानीमः ।
योग्यं वाच्यपर्यायं चिनुत।
कणादेन परमाणोः व्याख्या कृता।
योग्यं वाच्यपर्यायं चिनुत
कर्षकः फलं लभते ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं तण्डुलान् ______
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं श्वः मम महाविद्यालयम् ______।