मराठी

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- मति (सम्बोधन) ______ हे मती! हे मतयः! - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (सम्बोधन) ______ हे मती! ______
रिकाम्या जागा भरा

उत्तर

मति (सम्बोधन) हे मते! हे मती! हे मतयः
shaalaa.com
अमृतं संस्कृतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: अमृतं संस्कृतम् - अभ्यासः [पृष्ठ ७४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 13 अमृतं संस्कृतम्
अभ्यासः | Q 4.15 | पृष्ठ ७४

संबंधित प्रश्‍न

का भाषा प्राचीनतमा?


शून्यस्य प्रतिपादनं कः अकरोत्?


कौटिल्येन रचितं शास्त्रं किम्?


काः अभ्युदयाय प्रेरयन्ति?


संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?


अस्माभिः संस्कृतं किमर्थं पठनीयम्?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

नीति (तृतीया) नीत्या ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

शान्ति (तृतीया)

______

______

शान्तिभि:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कृति (षष्ठी)

______

______

कृतीनाम्


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

गति:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

नीतिम्

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

सूक्तय:

______

______


पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

शान्त्या

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×