मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

कालवचनपरिवर्तनं कुरुत। बुभुक्षिता अस्मि। (बहुवचने परिवर्तयत।) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

कालवचनपरिवर्तनं कुरुत।

बुभुक्षिता अस्मि। (बहुवचने परिवर्तयत।)

एका वाक्यात उत्तर

उत्तर

बुभुक्षिताः स्मः।

shaalaa.com
किं मिथ्या ? किं वास्तवम् ?
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.03: किं मिथ्या ? किं वास्तवम् ? - भाषाभ्यास: [पृष्ठ १४]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 2.03 किं मिथ्या ? किं वास्तवम् ?
भाषाभ्यास: | Q 3. आ) 2) | पृष्ठ १४
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.05 किं मिथ्या ? किं वास्तवम् ?
भाषाभ्यास: | Q 4. आ) 2) | पृष्ठ ३७

संबंधित प्रश्‍न

एकवाक्येन उत्तरत।

चलभाषे काः क्रीडाः सन्ति?


एकवाक्येन उत्तरत।

चलभाषे कीदृशं विश्वम्?


एकवाक्येन उत्तरत।

किं किं दृष्ट्वा तनयायाः मुखं लालायितम्‌?


एकवाक्येन उत्तरत।

स्वास्थ्यरक्षणाय किं किम्‌ आवश्यकम्‌?


माध्यमभाषया उत्तरत।

माता तनयायाः विचारपरिवर्तनं कथं करोति?


माध्यमभाषया उत्तरत।

'किं मिथ्या? किं वास्तवम्‌?' इति पाठस्य तात्पर्यं माध्यमभाषया लिखत?


सन्धिविग्रहं कुरुत।

नास्ति = न + ______।


कालवचनपरिवर्तनं कुरुत।

अहं न आगच्छामि। (लङ्लकारे परिवर्तयत।)


कालवचनपरिवर्तनं कुरुत।

सख्यौ क्रीडार्थं प्रतिगच्छतः। (एकवचने लिखत।)


कालवचनपरिवर्तनं कुरुत।

एतानि छायाचित्राणि पश्य। (उत्तमपुरुषे परिवर्तयत।)


प्रश्ननिर्माणं कुरुत।

अहं गृहे एव खेलामि।


प्रश्ननिर्माणं कुरुत।

व्यायामं कृत्वा आरोग्यं वर्धते।


शब्दस्य वर्णविग्रहं कुरुत।

द्वारम्‌  - ______


शब्दस्य वर्णविग्रहं कुरुत।

स्वास्थ्यम्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

बुभुक्षा - ______ 


शब्दस्य वर्णविग्रहं कुरुत।

पौष्टिकम्‌ - ______ 


मेलनं कुरुत।

  विशेष्यम्‌ विशेषणम्‌
1. बुभुक्षा पौष्टिकम्‌
2. सैनिकाः शान्ता
3. खेलः आभासात्मकम्‌
4. अन्नम्‌ समाप्तः
5. विश्वम्‌ मृताः

पाठात्‌ त्वान्त-ल्यबन्त-अव्ययानि चिनुत लिखत च।


समानार्थकशब्दं चिनुत। 

भटः - ______ 


समानार्थकशब्दान् लिखत।

क्रीडा – ______


समानार्थकशब्दं चिनुत। 

जननी - ______


समानार्थकशब्दं चिनुत। 

क्षुधा - ______


विरुदधार्थकशब्दं लिखत।

समाप्तः × ______


विरुदधार्थकशब्दं लिखत।

स्वास्थ्यम्‌ × ______


विरुदधार्थकशब्दं लिखत।

आभासात्मकम्‌ × ______


विरुदधार्थकशब्दं लिखत।

मृतः × ______


त्वान्तपदं/ल्यबन्तपदं निष्कास्य वाक्यं पुनर्लिखत।

रात्रौ शीघ्रं निद्रां कृत्वा प्रातःकाले शीघ्रम्‌ उत्तिष्ठामि।


त्वान्तपदं/ल्यबन्तपदं निष्कास्य वाक्यं पुनर्लिखत।

द्वारघण्टिकाम्‌ आकर्ण्य माता द्वारम्‌ उद्धाटयति।


चलभाषद्वारा द्वयोः मित्रयोः संवादं लिखत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×