Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
ग्रामं परितः गोचारणभूमिः। (ग्राम)
______ परितः भक्ताः। (मन्दिर)
रिकाम्या जागा भरा
एक शब्द/वाक्यांश उत्तर
उत्तर
मन्दिरं परितः भक्ताः।
shaalaa.com
संस्कृत व्याकरण (७ वीं कक्षा)
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
विद्यालयम् उभयत: वृक्षा: सन्ति। (विद्यालय)
______ उभयत: गोपालिका:। (कृष्ण)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
सूर्याय नम:। (सूर्य)
______ नम:। (गुरु)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
वृक्षस्य उपरि खगा:। (वृक्ष)
_____ उपरि सैनिक:। (अश्व)