मराठी

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- ग्रामं परितः गोचारणभूमिः। (ग्राम)______ परितः भक्ताः। (मन्दिर) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

ग्रामं परितः गोचारणभूमिः। (ग्राम)
______ परितः भक्ताः। (मन्दिर)

रिकाम्या जागा भरा
एक शब्द/वाक्यांश उत्तर

उत्तर

मन्दिरं  परितः भक्ताः। 
shaalaa.com
संस्कृत व्याकरण (७ वीं कक्षा)
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 10 विश्वबन्धुत्वम्
अभ्यासः | Q 6.(ख) | पृष्ठ ५८
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×