Advertisements
Advertisements
Question
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
ग्रामं परितः गोचारणभूमिः। (ग्राम)
______ परितः भक्ताः। (मन्दिर)
Fill in the Blanks
One Word/Term Answer
Solution
मन्दिरं परितः भक्ताः।
shaalaa.com
संस्कृत व्याकरण (७ वीं कक्षा)
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
विद्यालयम् उभयत: वृक्षा: सन्ति। (विद्यालय)
______ उभयत: गोपालिका:। (कृष्ण)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
सूर्याय नम:। (सूर्य)
______ नम:। (गुरु)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
वृक्षस्य उपरि खगा:। (वृक्ष)
_____ उपरि सैनिक:। (अश्व)