English

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय) ______ उभयत: गोपालिका:। (कृष्ण) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय) 

______ उभयत: गोपालिका:। (कृष्ण)

Fill in the Blanks
One Word/Term Answer

Solution

कृष्णम् उभयत: गोपालिका:। 

shaalaa.com
संस्कृत व्याकरण (७ वीं कक्षा)
  Is there an error in this question or solution?
Chapter 10: विश्वबन्धुत्वम् - अभ्यासः [Page 58]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 10 विश्वबन्धुत्वम्
अभ्यासः | Q 6. (क) | Page 58
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×