Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
विद्यालयम् उभयत: वृक्षा: सन्ति। (विद्यालय)
______ उभयत: गोपालिका:। (कृष्ण)
रिक्त स्थान भरें
एक शब्द/वाक्यांश उत्तर
उत्तर
कृष्णम् उभयत: गोपालिका:।
shaalaa.com
संस्कृत व्याकरण (७ वीं कक्षा)
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
ग्रामं परितः गोचारणभूमिः। (ग्राम)
______ परितः भक्ताः। (मन्दिर)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
सूर्याय नम:। (सूर्य)
______ नम:। (गुरु)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
वृक्षस्य उपरि खगा:। (वृक्ष)
_____ उपरि सैनिक:। (अश्व)