हिंदी

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- वृक्षस्य उपरि खगा:। (वृक्ष) _____ उपरि सैनिक:। (अश्व) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

वृक्षस्य उपरि खगा:। (वृक्ष)

_____ उपरि सैनिक:। (अश्व)

रिक्त स्थान भरें
एक शब्द/वाक्यांश उत्तर

उत्तर

अश्वस्य उपरि सैनिक:।

shaalaa.com
संस्कृत व्याकरण (७ वीं कक्षा)
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 10 विश्वबन्धुत्वम्
अभ्यासः | Q 6. (घ) | पृष्ठ ५८
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×