हिंदी

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- ______ नम:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।

विकल्प

  • हरिं

  • हरये

MCQ
रिक्त स्थान भरें

उत्तर

हरये नम:।

shaalaa.com
विश्वबंधुत्वम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 10 विश्वबन्धुत्वम्
अभ्यासः | Q 7. (क) | पृष्ठ ५९

संबंधित प्रश्न

उच्चारणं कुरुत-

दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावाम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


रेखाङ्कितानि पदानि संशोध्य लिखत–

 ते बालिकाः मधुरं गायन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–

शत्रुतायाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

मानवाः - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

ज्ञानविज्ञानयोः ______ ______ ______

 कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परित: कृषिक्षेत्राणि सन्ति।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______उपरि अभिनेता अभिनयं करोति।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ उभयत: पुत्रौ स्त:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×