मराठी

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- ______ नम:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।

पर्याय

  • हरिं

  • हरये

MCQ
रिकाम्या जागा भरा

उत्तर

हरये नम:।

shaalaa.com
विश्वबंधुत्वम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 10 विश्वबन्धुत्वम्
अभ्यासः | Q 7. (क) | पृष्ठ ५९

संबंधित प्रश्‍न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुटुम्बकम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कष्टम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 
निखिले - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–

शत्रुतायाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

उदारचरितानाम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

सुखिनः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

अपहाय - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______उपरि अभिनेता अभिनयं करोति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×