मराठी

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- ______उपरि अभिनेता अभिनयं करोति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______उपरि अभिनेता अभिनयं करोति।

पर्याय

  • मञ्चस्य

  • मञ्चम्‌

MCQ
रिकाम्या जागा भरा

उत्तर

ञ्चस्य उपरि अभिनेता अभिनयं करोति।

shaalaa.com
विश्वबंधुत्वम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 10 विश्वबन्धुत्वम्
अभ्यासः | Q 7. (घ) | पृष्ठ ५९

संबंधित प्रश्‍न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुटुम्बकम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 
निखिले - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

अहं पुस्तकालयेन पुस्तकानि आनयामि।


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

मानवाः - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

ज्ञानविज्ञानयोः ______ ______ ______

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ उभयत: पुत्रौ स्त:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×