Advertisements
Advertisements
Question
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______उपरि अभिनेता अभिनयं करोति।
Options
मञ्चस्य
मञ्चम्
Solution
मञ्चस्य उपरि अभिनेता अभिनयं करोति।
APPEARS IN
RELATED QUESTIONS
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
स्वकीयम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत
अवरुद्धः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुटुम्बकम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
अन्यस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
अपहाय - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कष्टम् - ______
रेखाङ्कितानि पदानि संशोध्य लिखत–
छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
रेखाङ्कितानि पदानि संशोध्य लिखत–
अहं पुस्तकालयेन पुस्तकानि आनयामि।
रेखाङ्कितानि पदानि संशोध्य लिखत–
गुरुं नमः।
मञ्जूषातः विलोमपदानि चित्वा लिखत–
उदारचरितानाम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
सुखिनः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
अपहाय - ______
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
बन्धु: |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
देशान् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कुटुम्बकम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
रक्षायाम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
ज्ञानविज्ञानयोः | ______ | ______ | ______ |
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।