English

मञ्जूषातः विलोमपदानि चित्वा लिखत– अपहाय - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः विलोमपदानि चित्वा लिखत–

अपहाय - ______

Options

  • अधुना

  • मित्रतायाः

  • लघुचेतसाम्

  • गृहीत्वा

  • दुःखिनः

  • दानवाः

MCQ
One Word/Term Answer

Solution

अपहाय - गृहीत्वा

shaalaa.com
विश्वबंधुत्वम्
  Is there an error in this question or solution?
Chapter 10: विश्वबन्धुत्वम् - अभ्यासः [Page 58]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 10 विश्वबन्धुत्वम्
अभ्यासः | Q 4.6 | Page 58

RELATED QUESTIONS

उच्चारणं कुरुत-

दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावाम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

 ते बालिकाः मधुरं गायन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–

उदारचरितानाम् - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

ज्ञानविज्ञानयोः ______ ______ ______

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


 कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परित: कृषिक्षेत्राणि सन्ति।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______उपरि अभिनेता अभिनयं करोति।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ उभयत: पुत्रौ स्त:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×