Advertisements
Advertisements
Question
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ परित: कृषिक्षेत्राणि सन्ति।
Options
ग्रामस्य
ग्रामम्
Solution
ग्रामम् परित: कृषिक्षेत्राणि सन्ति।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
दुर्भिक्षे | राष्ट्रविप्लवे | विश्वबन्धुत्वम् |
विश्वसन्ति | उपेक्षाभावाम् | विद्वेषस्य |
ध्यातव्यम् | दुःखभाक् | प्रदर्शयन्ति |
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
स्वकीयम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुटुम्बकम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
अपहाय - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कष्टम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
निखिले - ______
रेखाङ्कितानि पदानि संशोध्य लिखत–
छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
रेखाङ्कितानि पदानि संशोध्य लिखत–
ते बालिकाः मधुरं गायन्ति।
रेखाङ्कितानि पदानि संशोध्य लिखत–
त्वं किं नाम?
मञ्जूषातः विलोमपदानि चित्वा लिखत–
शत्रुतायाः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
मानवाः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
सुखिनः - ______
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
घृणाया: |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
रक्षायाम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
ज्ञानविज्ञानयोः | ______ | ______ | ______ |
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______उपरि अभिनेता अभिनयं करोति।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ उभयत: पुत्रौ स्त:।