Advertisements
Advertisements
प्रश्न
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ परित: कृषिक्षेत्राणि सन्ति।
पर्याय
ग्रामस्य
ग्रामम्
उत्तर
ग्रामम् परित: कृषिक्षेत्राणि सन्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
दुर्भिक्षे | राष्ट्रविप्लवे | विश्वबन्धुत्वम् |
विश्वसन्ति | उपेक्षाभावाम् | विद्वेषस्य |
ध्यातव्यम् | दुःखभाक् | प्रदर्शयन्ति |
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
स्वकीयम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत
अवरुद्धः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुटुम्बकम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
अन्यस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
समृद्धम् - ____________
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कष्टम् - ______
रेखाङ्कितानि पदानि संशोध्य लिखत–
ते बालिकाः मधुरं गायन्ति।
रेखाङ्कितानि पदानि संशोध्य लिखत–
अहं पुस्तकालयेन पुस्तकानि आनयामि।
रेखाङ्कितानि पदानि संशोध्य लिखत–
त्वं किं नाम?
रेखाङ्कितानि पदानि संशोध्य लिखत–
गुरुं नमः।
मञ्जूषातः विलोमपदानि चित्वा लिखत–
मानवाः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
सुखिनः - ______
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
देशान् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कुटुम्बकम् |
______ |
______ |
______ |
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______उपरि अभिनेता अभिनयं करोति।