मराठी

मञ्जूषातः समानार्थकपदानि चित्वा लिखत अवरुद्धः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत

अवरुद्धः - ______

पर्याय

  • परस्य

  • दुःखम्

  • आत्मानम्

  • बाधितः

  • परिवारः

  • सम्पन्नम्

  • त्यक्त्वा

  • सम्पूर्णे

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

अवरुद्धः - बाधितः

shaalaa.com
विश्वबंधुत्वम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 10 विश्वबन्धुत्वम्
अभ्यासः | Q 2.2 | पृष्ठ ५७

संबंधित प्रश्‍न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुटुम्बकम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कष्टम् - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

अहं पुस्तकालयेन पुस्तकानि आनयामि।


रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?


मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

मानवाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

सुखिनः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

अपहाय - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

घृणाया:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×