English

मञ्जूषातः समानार्थकपदानि चित्वा लिखत अवरुद्धः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः समानार्थकपदानि चित्वा लिखत

अवरुद्धः - ______

Options

  • परस्य

  • दुःखम्

  • आत्मानम्

  • बाधितः

  • परिवारः

  • सम्पन्नम्

  • त्यक्त्वा

  • सम्पूर्णे

MCQ
One Word/Term Answer

Solution

अवरुद्धः - बाधितः

shaalaa.com
विश्वबंधुत्वम्
  Is there an error in this question or solution?
Chapter 10: विश्वबन्धुत्वम् - अभ्यासः [Page 57]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 10 विश्वबन्धुत्वम्
अभ्यासः | Q 2.2 | Page 57

RELATED QUESTIONS

उच्चारणं कुरुत-

दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावाम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुटुम्बकम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कष्टम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 
निखिले - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

अहं पुस्तकालयेन पुस्तकानि आनयामि।


रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

मानवाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

उदारचरितानाम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

अपहाय - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

घृणाया:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

ज्ञानविज्ञानयोः ______ ______ ______

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×