English

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- अन्यस्य - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______

Options

  • परस्य

  • दुःखम्

  • आत्मानम्

  • बाधितः

  • परिवारः

  • सम्पन्नम्

  • त्यक्त्वा

  • सम्पूर्णे

MCQ
One Word/Term Answer

Solution

अन्यस्य - परस्य

shaalaa.com
विश्वबंधुत्वम्
  Is there an error in this question or solution?
Chapter 10: विश्वबन्धुत्वम् - अभ्यासः [Page 57]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 10 विश्वबन्धुत्वम्
अभ्यासः | Q 2.4 | Page 57

RELATED QUESTIONS

मञ्जूषातः समानार्थकपदानि चित्वा लिखत

अवरुद्धः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कष्टम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 
निखिले - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

 ते बालिकाः मधुरं गायन्ति।


मञ्जूषातः विलोमपदानि चित्वा लिखत–

मानवाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

उदारचरितानाम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

अपहाय - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ उभयत: पुत्रौ स्त:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×