English

रेखाङ्कितानि पदानि संशोध्य लिखत– - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?

One Line Answer

Solution

त्वाम् किं नाम?

shaalaa.com
विश्वबंधुत्वम्
  Is there an error in this question or solution?
Chapter 10: विश्वबन्धुत्वम् - अभ्यासः [Page 58]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 10 विश्वबन्धुत्वम्
अभ्यासः | Q 3. (घ) | Page 58

RELATED QUESTIONS

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत

अवरुद्धः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुटुम्बकम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कष्टम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 
निखिले - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

 ते बालिकाः मधुरं गायन्ति।


मञ्जूषातः विलोमपदानि चित्वा लिखत–

सुखिनः - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

घृणाया:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______उपरि अभिनेता अभिनयं करोति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×