English

मञ्जूषातः विलोमपदानि चित्वा लिखत– शत्रुतायाः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः विलोमपदानि चित्वा लिखत–

शत्रुतायाः - ______

Options

  • अधुना

  • मित्रतायाः

  • लघुचेतसाम्

  • गृहीत्वा

  • दुःखिनः

  • दानवाः

MCQ
One Word/Term Answer

Solution

शत्रुतायाः - मित्रतायाः

shaalaa.com
विश्वबंधुत्वम्
  Is there an error in this question or solution?
Chapter 10: विश्वबन्धुत्वम् - अभ्यासः [Page 58]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 10 विश्वबन्धुत्वम्
अभ्यासः | Q 4.1 | Page 58

RELATED QUESTIONS

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत

अवरुद्धः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुटुम्बकम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कष्टम् - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?


मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

मानवाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

सुखिनः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

अपहाय - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

घृणाया:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______उपरि अभिनेता अभिनयं करोति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×