Advertisements
Advertisements
प्रश्न
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
अपहाय - ______
विकल्प
परस्य
दुःखम्
आत्मानम्
बाधितः
परिवारः
सम्पन्नम्
त्यक्त्वा
सम्पूर्णे
उत्तर
अपहाय - त्यक्त्वा
APPEARS IN
संबंधित प्रश्न
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
स्वकीयम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कष्टम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
निखिले - ______
रेखाङ्कितानि पदानि संशोध्य लिखत–
त्वं किं नाम?
रेखाङ्कितानि पदानि संशोध्य लिखत–
गुरुं नमः।
मञ्जूषातः विलोमपदानि चित्वा लिखत–
शत्रुतायाः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
मानवाः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
उदारचरितानाम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
सुखिनः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
अपहाय - ______
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
घृणाया: |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कुटुम्बकम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
ज्ञानविज्ञानयोः | ______ | ______ | ______ |
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______उपरि अभिनेता अभिनयं करोति।