हिंदी

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- निखिले - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 
निखिले - ______

विकल्प

  • परस्य

  • दुःखम्

  • आत्मानम्

  • बाधितः

  • परिवारः

  • सम्पन्नम्

  • सम्पन्नम्

  • सम्पूर्णे

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

निखिले - सम्पूर्णे

shaalaa.com
विश्वबंधुत्वम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 10 विश्वबन्धुत्वम्
अभ्यासः | Q 2.8 | पृष्ठ ५७

संबंधित प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुटुम्बकम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

अहं पुस्तकालयेन पुस्तकानि आनयामि।


रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–

शत्रुतायाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

सुखिनः - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

ज्ञानविज्ञानयोः ______ ______ ______

 कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परित: कृषिक्षेत्राणि सन्ति।


कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ उभयत: पुत्रौ स्त:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×