हिंदी

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- ______ नम:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ नम:।

विकल्प

  • अम्बायाः

  • अम्बायै

MCQ
रिक्त स्थान भरें

उत्तर

अम्बायै नम:। 

shaalaa.com
विश्वबंधुत्वम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 10 विश्वबन्धुत्वम्
अभ्यासः | Q 7. (ग) | पृष्ठ ५९

संबंधित प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

स्वकीयम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत

अवरुद्धः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 
निखिले - ______


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

 ते बालिकाः मधुरं गायन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

अहं पुस्तकालयेन पुस्तकानि आनयामि।


रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

मानवाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

उदारचरितानाम् - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

घृणाया:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कुटुम्बकम्‌

______

______

______


 कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परित: कृषिक्षेत्राणि सन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×