हिंदी

मञ्जूषातः विलोमपदानि चित्वा लिखत– उदारचरितानाम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः विलोमपदानि चित्वा लिखत–

उदारचरितानाम् - ______

विकल्प

  • अधुना

  • मित्रतायाः

  • लघुचेतसाम्

  • गृहीत्वा

  • दुःखिनः

  • दानवाः

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

उदारचरितानाम् - लघुचेतसाम्

shaalaa.com
विश्वबंधुत्वम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: विश्वबन्धुत्वम् - अभ्यासः [पृष्ठ ५८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 10 विश्वबन्धुत्वम्
अभ्यासः | Q 4.4 | पृष्ठ ५८

संबंधित प्रश्न

उच्चारणं कुरुत-

दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावाम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति

मञ्जूषातः समानार्थकपदानि चित्वा लिखत

अवरुद्धः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अन्यस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

अपहाय - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

समृद्धम् - ____________


रेखाङ्कितानि पदानि संशोध्य लिखत–

छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

 ते बालिकाः मधुरं गायन्ति।


रेखाङ्कितानि पदानि संशोध्य लिखत–

त्वं किं नाम?


रेखाङ्कितानि पदानि संशोध्य लिखत–

गुरुं नमः।


मञ्जूषातः विलोमपदानि चित्वा लिखत–

शत्रुतायाः - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत–

सुखिनः - ______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

देशान्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

रक्षायाम्‌

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

ज्ञानविज्ञानयोः ______ ______ ______

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______उपरि अभिनेता अभिनयं करोति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×