Advertisements
Advertisements
प्रश्न
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
रक्षायाम् |
______ |
______ |
______ |
उत्तर
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
रक्षायाम् |
स्त्रीलिङ्गम् |
सप्तमी |
एकवचनम् |
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
दुर्भिक्षे | राष्ट्रविप्लवे | विश्वबन्धुत्वम् |
विश्वसन्ति | उपेक्षाभावाम् | विद्वेषस्य |
ध्यातव्यम् | दुःखभाक् | प्रदर्शयन्ति |
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुटुम्बकम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
निखिले - ______
रेखाङ्कितानि पदानि संशोध्य लिखत–
छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
रेखाङ्कितानि पदानि संशोध्य लिखत–
ते बालिकाः मधुरं गायन्ति।
रेखाङ्कितानि पदानि संशोध्य लिखत–
अहं पुस्तकालयेन पुस्तकानि आनयामि।
रेखाङ्कितानि पदानि संशोध्य लिखत–
त्वं किं नाम?
मञ्जूषातः विलोमपदानि चित्वा लिखत–
पुरा - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
मानवाः - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
उदारचरितानाम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत–
सुखिनः - ______
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ नम:।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______उपरि अभिनेता अभिनयं करोति।
कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ उभयत: पुत्रौ स्त:।