Advertisements
Advertisements
Question
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
वृक्षस्य उपरि खगा:। (वृक्ष)
_____ उपरि सैनिक:। (अश्व)
Fill in the Blanks
One Word/Term Answer
Solution
अश्वस्य उपरि सैनिक:।
shaalaa.com
संस्कृत व्याकरण (७ वीं कक्षा)
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
विद्यालयम् उभयत: वृक्षा: सन्ति। (विद्यालय)
______ उभयत: गोपालिका:। (कृष्ण)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
ग्रामं परितः गोचारणभूमिः। (ग्राम)
______ परितः भक्ताः। (मन्दिर)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
सूर्याय नम:। (सूर्य)
______ नम:। (गुरु)