मराठी

कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत- ______पार्श्वे उपविष्टः सुब्बण्णः महाराज सविस्मयं पश्यति स्म। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 ______पार्श्वे उपविष्टः सुब्बण्णः महाराज सविस्मयं पश्यति स्म।

रिकाम्या जागा भरा

उत्तर

 पितुः पार्श्वे उपविष्टः सुब्बण्णः महाराज सविस्मयं पश्यति स्म। (पित)

shaalaa.com
सङ्गीतानुरागी सुब्बण्ण:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: सङ्गतणुरागी सुब्बण्णः - अभ्यासः [पृष्ठ ४९]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 8 सङ्गतणुरागी सुब्बण्णः
अभ्यासः | Q 5. (ख) | पृष्ठ ४९

संबंधित प्रश्‍न

सुब्बणस्य सहजाभिलाषः कस्मिन् आसीत्?


पुराणिकशास्त्री केन सह राजभवनम् अगच्छत्?


पुराणप्रवचनं पृण्वन् सुब्बण्णः महाराजं कथं पश्यति स्म?


महाराजस्य विस्मयकारणं किम् आसीत्?


राजा बालं कति वारम् अपश्यत्?


राजा बालं किम् अपृच्छत्?


स बालः राजानं किं व्याहरत्?


परितुष्टः राजा बालाय किम् अयच्छत्?


राज्ञः कथनान्तरं शास्त्री तत्पुत्रः च कुत्र अगच्छताम्?


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

सुब्बण्णस्य सङ्गीतेऽमिलाषः राजभवने संवृत्तया सङ्गत्या दृढीबभूव।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

 सभागतो राजा पुराणम् आकर्णयति स्म।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

सुब्बणस्य पितुः पार्श्वे महाराजं सविस्मयं पश्यति स्म।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

महाराजस्य मुखे तिलकालङ्कारः आसीत्।


रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

राजा बालाय सताम्बूलम् उत्तरीयवस्त्रम् अयच्छत्।


आशयं स्पष्टीकुरुत-

अहं पुराणप्रवचनं न करोमि। सङ्गीतं गायामि।


आशयं स्पष्टीकुरुत-

त्वं मेधावी असि सुष्ठु सङ्गीतं शिक्षित्वा सम्यक् गातुं भवान् अभ्यस्तु।


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

राजा ______ सम्बोध्य पर्यपृच्छत्। (बाल)


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वं ______ असि। (मेधाविन्)


कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

पारितोषिकं ______ वयं दास्यामः। (भवत्)


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

साकम्।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

पार्वे।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

पत्र।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

सुष्ठु।


अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

सम्यक।


पाठात् विलोमपदानि चित्वा लिखत- 

अत्रतयाः - ______


पाठात् विलोमपदानि चित्वा लिखत- 

परागतः - ______


पाठात् विलोमपदानि चित्वा लिखत- 

दूरे - ______


पाठात् विलोमपदानि चित्वा लिखत- 

उदतरत् - ______


पाठात् विलोमपदानि चित्वा लिखत- 

प्रारब्धे - ______


पाठात् विलोमपदानि चित्वा लिखत- 

कदा - ______


पाठात् विलोमपदानि चित्वा लिखत- 

असन्तोषः - ______


पाठात् विलोमपदानि चित्वा लिखत- 

अल्पम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×