मराठी

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 8 - सङ्गतणुरागी सुब्बण्णः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 8 - सङ्गतणुरागी सुब्बण्णः - Shaalaa.com
Advertisements

Solutions for Chapter 8: सङ्गतणुरागी सुब्बण्णः

Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Bhaswati Class 11.


अभ्यासः
अभ्यासः [Page 49]

NCERT solutions for Sanskrit - Bhaswati Class 11 8 सङ्गतणुरागी सुब्बण्णः अभ्यासः [Page 49]

संस्कृतेन उत्तरं दीयताम्-

अभ्यासः | Q 1. (क) | Page 49

सुब्बणस्य सहजाभिलाषः कस्मिन् आसीत्?

अभ्यासः | Q 1. (ख) | Page 49

पुराणिकशास्त्री केन सह राजभवनम् अगच्छत्?

अभ्यासः | Q 1. (ग) | Page 49

पुराणिकशास्त्री स्वपुत्रेण किं गापयामास?

अभ्यासः | Q 1. (घ) | Page 49

पुराणप्रवचनं पृण्वन् सुब्बण्णः महाराजं कथं पश्यति स्म?

अभ्यासः | Q 1. (ङ) | Page 49

महाराजस्य विस्मयकारणं किम् आसीत्?

अभ्यासः | Q 1. (च) | Page 49

राजा बालं कति वारम् अपश्यत्?

अभ्यासः | Q 1. (छ) | Page 49

राजा बालं किम् अपृच्छत्?

अभ्यासः | Q 1. (ज) | Page 49

स बालः राजानं किं व्याहरत्?

अभ्यासः | Q 1. (झ) | Page 49

परितुष्टः राजा बालाय किम् अयच्छत्?

अभ्यासः | Q 1. (ञ) | Page 49

राज्ञः कथनान्तरं शास्त्री तत्पुत्रः च कुत्र अगच्छताम्?

अभ्यासः | Q 2. (क) | Page 49

रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

सुब्बण्णस्य सङ्गीतेऽमिलाषः राजभवने संवृत्तया सङ्गत्या दृढीबभूव।

अभ्यासः | Q 2. (ख) | Page 49

रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

तच्छुत्वा तत्रत्याः सर्वे पर्यनन्दन्।

अभ्यासः | Q 2. (ग) | Page 49

रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

 सभागतो राजा पुराणम् आकर्णयति स्म।

अभ्यासः | Q 2. (घ) | Page 49

रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

सुब्बणस्य पितुः पार्श्वे महाराजं सविस्मयं पश्यति स्म।

अभ्यासः | Q 2. (ङ) | Page 49

रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

महाराजस्य मुखे तिलकालङ्कारः आसीत्।

अभ्यासः | Q 2. (च) | Page 49

रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-

राजा बालाय सताम्बूलम् उत्तरीयवस्त्रम् अयच्छत्।

अभ्यासः | Q 3 | Page 49

विशेष्यैः सह विशेषणानि संयोज्य मेलयत-

विशेषण विशेष्य
संवृत्तया  श्मश्रुकूर्चम्‌
समागतः  श्लोक:
सविस्मयम्‌ मुखम्‌ 
सुन्दरम्‌ गण्डस्थलस्य 
विशालस्य सड्गत्या
कण्ठस्थ महाराजम्‌
शोभावहम्‌ राजा
अभ्यासः | Q 4. (क) | Page 49

आशयं स्पष्टीकुरुत-

अहं पुराणप्रवचनं न करोमि। सङ्गीतं गायामि।

अभ्यासः | Q 4. (ख) | Page 49

आशयं स्पष्टीकुरुत-

त्वं मेधावी असि सुष्ठु सङ्गीतं शिक्षित्वा सम्यक् गातुं भवान् अभ्यस्तु।

अभ्यासः | Q 5. (क) | Page 49

कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ दिने पुराणिकशास्त्री राजवभवनम् अगच्छत्। (एक)

अभ्यासः | Q 5. (ख) | Page 49

कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 ______पार्श्वे उपविष्टः सुब्बण्णः महाराज सविस्मयं पश्यति स्म।

अभ्यासः | Q 5. (ग) | Page 49

कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

राजा ______ सम्बोध्य पर्यपृच्छत्। (बाल)

अभ्यासः | Q 5. (घ) | Page 49

कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वं ______ असि। (मेधाविन्)

अभ्यासः | Q 5. (ङ) | Page 49

कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

पारितोषिकं ______ वयं दास्यामः। (भवत्)

अभ्यासः | Q 6.1 | Page 49

अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

साकम्।

अभ्यासः | Q 6.2 | Page 49

अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

पार्वे।

अभ्यासः | Q 6.3 | Page 49

अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

पत्र।

अभ्यासः | Q 6.4 | Page 49

अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

सुष्ठु।

अभ्यासः | Q 6.5 | Page 49

अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

सम्यक।

अभ्यासः | Q 6.6 | Page 49

अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-

पुनः।

अभ्यासः | Q 7.01 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

आगत्य - ______

अभ्यासः | Q 7.02 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

अत्रतयाः - ______

अभ्यासः | Q 7.03 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

परागतः - ______

अभ्यासः | Q 7.04 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

दूरे - ______

अभ्यासः | Q 7.05 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

उदतरत् - ______

अभ्यासः | Q 7.06 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

प्रारब्धे - ______

अभ्यासः | Q 7.07 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

कदा - ______

अभ्यासः | Q 7.08 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

मूर्खः - ______

अभ्यासः | Q 7.09 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

असन्तोषः - ______

अभ्यासः | Q 7.1 | Page 49

पाठात् विलोमपदानि चित्वा लिखत- 

अल्पम् - ______

Solutions for 8: सङ्गतणुरागी सुब्बण्णः

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 8 - सङ्गतणुरागी सुब्बण्णः - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 8 - सङ्गतणुरागी सुब्बण्णः

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 11 CBSE 8 (सङ्गतणुरागी सुब्बण्णः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 11 chapter 8 सङ्गतणुरागी सुब्बण्णः are सङ्गीतानुरागी सुब्बण्ण:.

Using NCERT Sanskrit - Bhaswati Class 11 solutions सङ्गतणुरागी सुब्बण्णः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 8, सङ्गतणुरागी सुब्बण्णः Sanskrit - Bhaswati Class 11 additional questions for Mathematics Sanskrit - Bhaswati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×