मराठी

मातृभाषया व्याख्यायन्ताम् – शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

मातृभाषया व्याख्यायन्ताम् – 

शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।

थोडक्यात उत्तर

उत्तर

प्रसंग – प्रस्तुत श्लोकांश हमारी पाठ्य-पुस्तक ‘भास्वती प्रथमो-भागः’ के अध्याय ‘ऋतुचर्या’ में से अवतरित है। यह अध्याय महर्षि चरक.द्वारा रचित ग्रन्थ ‘चरकसंहिता’ में से संकलित है। प्रस्तुत अध्याय में महर्षि चरक ने विभिन्न ऋतुओं में अपनी भोजनचर्या को किस प्रकार रखना चाहिए – इस विषय का सुन्दर विवेचन किया है। शरत्काल में क्या-क्या सेवनीय है – इस विषय का वर्णन करते हुए महर्षि कहते हैं –

शरत्काल में रात्रि चन्द्रमा की किरणों का सेवन करना अत्यन्त हितकर होता है। अतः शरदृतु में रात्रि में कुछ समय के लिए चन्द्रमा की किरणों का सेवन अवश्य करना चाहिए।

shaalaa.com
ऋतुचर्या
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: ऋतुचर्या - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 4 ऋतुचर्या
अभ्यासः | Q 3. (ग) | पृष्ठ २३

संबंधित प्रश्‍न

अयं पाठः कस्माद् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?


कति ऋतवः भवन्ति? कानि च तेषां नामानि?


 शिशिरे किं किं वर्जनीयम्?


 वसन्ते कायाग्निं कः बाधते?


 ग्रीष्मे कीदृशम् अन्नपानं हितं भवति?


कस्मिन् ऋतौ पवनादयः कुप्यन्ति?


हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?


शिशिरे कीदृशं गृहमाश्रयेत्?


वसन्ते कानि कर्माणि कारयेत्?


इन्दुरश्मयः कदा प्रशस्यन्ते?


हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।


शिशिरे निवातम् ______ च गृहम् आश्रयेत्।


______ दिवास्वप्नं वर्जयेत्।


ग्रीष्मे घृतं पयः ______ भजन् नरः न सीदति।


मातृभाषया व्याख्यायन्ताम् – 

हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।


अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अन्नानि च पानानि च ______  द्वंद्व समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हेमन्त: च शिशिर: च ______  द्वंद्व समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हिमस्य आगमे ______ तत्पुरुष समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
कायस्य अग्निम्‌ ______ तत्पुरुष समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अर्करश्मिभि ______ तत्पुरुष समास

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

हेमन्त + ठक् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 स्निम् + क्त = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

भुज् + तव्यत् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

सेव् + यत् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 शरद् + अण् = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×