मराठी

मातृभाषया व्याख्यायन्ताम् – हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

मातृभाषया व्याख्यायन्ताम् – 

हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।

थोडक्यात उत्तर

उत्तर

प्रसंग – प्रस्तुत श्लोकांश हमारी पाठ्य-पुस्तक भास्वती प्रथमो-भागः के याय ऋतुचर्या’ में से उद्धृत किया गया है। यह अध्याय महर्षि चरक द्वारा प्रणीत ग्रन्थ ‘चरक संहिता’ में से संकलित है। इस अध्याय में छ’ ऋतुओं में मनुष्य को अपनी भोजनचर्या किस प्रकार रखनी चाहिए – इसका विवेचन किया गया है। शिशिर ऋतु का वर्णन करते हुए महर्षि चरक कहते हैं –

हेमन्त तथा शिशिर दोनों ऋतुएँ लगभग समान ही हैं, शिशिर में हेमन्त से थोड़ी-सी ही भिन्नता है, वह यह कि – खाने पीने से तथा शीतल वायु से इस समय रूखापन अधिक हो जाता है। अतः ऐसे घर के अन्दर रहना चाहिए जिससे तेज वायु कष्टदायक न हो और भोजन तथा पेय पदार्थ भी चिकनाईयुक्त अधिक लेने चाहिएँ जिससे रूखापन न होने पाए।

shaalaa.com
ऋतुचर्या
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: ऋतुचर्या - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 4 ऋतुचर्या
अभ्यासः | Q 3. (क) | पृष्ठ २३

संबंधित प्रश्‍न

अयं पाठः कस्माद् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?


कति ऋतवः भवन्ति? कानि च तेषां नामानि?


 शिशिरे किं किं वर्जनीयम्?


 वसन्ते कायाग्निं कः बाधते?


 ग्रीष्मे कीदृशम् अन्नपानं हितं भवति?


कस्मिन् ऋतौ पवनादयः कुप्यन्ति?


शरदृतौ पित्तप्रशमनाय किं किं सेव्यम् अस्ति?


हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?


शिशिरे कीदृशं गृहमाश्रयेत्?


वसन्ते कानि कर्माणि कारयेत्?


इन्दुरश्मयः कदा प्रशस्यन्ते?


हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।


शिशिरे निवातम् ______ च गृहम् आश्रयेत्।


______ दिवास्वप्नं वर्जयेत्।


ग्रीष्मे घृतं पयः ______ भजन् नरः न सीदति।


______ विमलानि वासांसि प्रशस्यन्ते।


मातृभाषया व्याख्यायन्ताम् – 

मयूरवैर्जगतः स्नेहं पेपीयते रविः।


मातृभाषया व्याख्यायन्ताम् – 

शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।


 ऋतुचर्यापाठम् अधिकृत्य प्रत्येकम् ऋतौ किं किं करणीयम् किं किं च न करणीयम् इति मातृभाषया सुस्पष्टयत –


अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अन्नानि च पानानि च ______  द्वंद्व समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हेमन्त: च शिशिर: च ______  द्वंद्व समास

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
कायस्य अग्निम्‌ ______ तत्पुरुष समास

अधोलिखितपदानामर्थमेलनं क्रियताम –

पदानि अर्थाः
श्लेष्मा हवारहित
रौक्ष्यम्  बढ़ा हुआ (जमा हुआ) 
निवातम् वात
निचितः भारी
पवनः हल्का
गुरु वस्त्र
लघु रूखापन
वासांसि कफ

अधोलिखितपदानाम् विपरीतार्थकपदैः सह मेलनं क्रियताम् –

पदानि विपरीतार्थकपदानि
उष्णम् अधिकम्
सीदति शीतानाम्
तप्तानाम् प्रसीदति
गुरु शीतम्
अल्पम् लघु

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

हेमन्त + ठक् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 स्निम् + क्त = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

भुज् + तव्यत् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

सेव् + यत् = ______।


प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 शरद् + अण् = ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×