Advertisements
Advertisements
प्रश्न
शरदृतौ पित्तप्रशमनाय किं किं सेव्यम् अस्ति?
उत्तर
शरदृतौ पित्तप्रशमनाय मधुरं लघु शीतं सतिक्तकम् अन्नपानं मात्रया सुप्रकाङ्क्षितैः च सेव्यम्।
APPEARS IN
संबंधित प्रश्न
अयं पाठः कस्माद् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?
कति ऋतवः भवन्ति? कानि च तेषां नामानि?
शिशिरे किं किं वर्जनीयम्?
वसन्ते कायाग्निं कः बाधते?
ग्रीष्मे कीदृशम् अन्नपानं हितं भवति?
कस्मिन् ऋतौ पवनादयः कुप्यन्ति?
हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?
शिशिरे कीदृशं गृहमाश्रयेत्?
वसन्ते कानि कर्माणि कारयेत्?
इन्दुरश्मयः कदा प्रशस्यन्ते?
हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।
शिशिरे निवातम् ______ च गृहम् आश्रयेत्।
______ दिवास्वप्नं वर्जयेत्।
ग्रीष्मे घृतं पयः ______ भजन् नरः न सीदति।
______ विमलानि वासांसि प्रशस्यन्ते।
मातृभाषया व्याख्यायन्ताम् –
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।
ऋतुचर्यापाठम् अधिकृत्य प्रत्येकम् ऋतौ किं किं करणीयम् किं किं च न करणीयम् इति मातृभाषया सुस्पष्टयत –
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
अन्नानि च पानानि च | ______ | द्वंद्व समास |
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
हिमस्य आगमे | ______ | तत्पुरुष समास |
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
अर्करश्मिभि | ______ | तत्पुरुष समास |
अधोलिखितपदानामर्थमेलनं क्रियताम –
पदानि | अर्थाः |
श्लेष्मा | हवारहित |
रौक्ष्यम् | बढ़ा हुआ (जमा हुआ) |
निवातम् | वात |
निचितः | भारी |
पवनः | हल्का |
गुरु | वस्त्र |
लघु | रूखापन |
वासांसि | कफ |
अधोलिखितपदानाम् विपरीतार्थकपदैः सह मेलनं क्रियताम् –
पदानि | विपरीतार्थकपदानि |
उष्णम् | अधिकम् |
सीदति | शीतानाम् |
तप्तानाम् | प्रसीदति |
गुरु | शीतम् |
अल्पम् | लघु |
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
हेमन्त + ठक् = ______।
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
स्निम् + क्त = ______।
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
भुज् + तव्यत् = ______।
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
सेव् + यत् = ______।
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
शरद् + अण् = ______।