Advertisements
Advertisements
प्रश्न
मनसोऽपि वेगवान् क:?
उत्तर
मनसोऽपि वेगवान् परमात्मा।
APPEARS IN
संबंधित प्रश्न
ईशावास्योपनिषद् कस्या: संहिताया: भाग:?
आत्महनो जना: कीदृशं लोकं गच्छन्ति ?
अन्धन्तम: के प्रविशन्ति?
धीरेभ्य: ऋषय: कि श्रुतवन्त:?
अविद्यया कि तरति?
विद्यया किं प्राप्नोति?
'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।
'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।
इदं सर्वं जगत् ' ______
मा गृधः ______
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
एवं त्वयि नान्यथेतोऽस्ति।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।
उपनिषन्मन्त्रयो: अन्वयं लिखत-
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।
त्यज् + क्त
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।
त्यज् + क्त
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।
तत् + तसिल्
प्रकृतिप्रत्ययविभाग: क्रियताम
तीर्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम
जवीय:
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
जगत्यां।
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
धनम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
शतम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
कर्माणि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
त्वयि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
अभिगच्छन्ति
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
प्रविशन्ति
सन्धि सन्धिविच्छेद वा कुरूत-
कुर्वत्रेवेह = ______ + ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
तत् + धावतः = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
तांस्ते = ______ + ______
अधोलिखितानां समुचितं योजनं कुरूत
धनम् | वायु: |
समा: | आत्मानं ये छ्नन्ति |
असुर्या: | श्रुतवन्त: स्म |
आत्महन: | तमसाऽऽवृताः |
मातरिश्वा | वर्षाणि |
शुश्रुम | अमरतां |
अमृतम् | वित्तम् |
अधोलिखितानां पदानां पर्यायपदानि लिखत
ईशः
अधोलिखितानां पदानां पर्यायपदानि लिखत
कर्म
अधोलिखितानां पदानां पर्यायपदानि लिखत
अविद्या
अधोलिखितानां पदानां विलोमपदानि लिखत ।
एकम्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
तिष्ठत्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
तमसा
अधोलिखितानां पदानां विलोमपदानि लिखत ।
उभयम्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
जवीयः
अधोलिखितानां पदानां विलोमपदानि लिखत ।
मृत्युम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत
विद्यायाम्