मराठी

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत- प्रविशन्ति - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति

एका वाक्यात उत्तर

उत्तर

प्रविशन्ति = सुप्तस्य सिंहस्य मुखे मृगः न प्रविशन्ति|

shaalaa.com
विद्धायाऽमृतमश्नुते
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: विद्यायाऽमृतमश्नुते - अभ्यासः [पृष्ठ ६]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 10.09 | पृष्ठ ६

संबंधित प्रश्‍न

जगत्सर्व कीदृशम् अस्ति?


शतं समा: कथं जिजीविषेत् ?


आत्महनो जना: कीदृशं लोकं गच्छन्ति ?


मनसोऽपि वेगवान् क:?


पदार्थभोग: कथं करणीय:?


धीरेभ्य: ऋषय: कि श्रुतवन्त:?


अविद्यया कि तरति?


विद्यया किं प्राप्नोति?


'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।


'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।


मा गृधः ______ 


शतं समा: ______ जिजीविषेत्।


असुर्या नाम लोका ______ आवृता:।


अविद्योपासका : ______ प्राविशन्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तेन त्यक्तेन भुञ्जीथाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

न कर्म लिप्यते नरे।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

एवं त्वयि नान्यथेतोऽस्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।

त्यज् + क्त 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत । 

तत् + तसिल्


प्रकृतिप्रत्ययविभाग: क्रियताम

प्रेत्य 


प्रकृतिप्रत्ययविभाग: क्रियताम

तीर्त्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


प्रकृतिप्रत्ययविभाग: क्रियताम

तिष्ठत्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धनम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

त्वयि 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

अभिगच्छन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भूयः 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

अन्यथेतः = ______ + ______


अधोलिखितानां पदानां पर्यायपदानि लिखत

ईशः


अधोलिखितानां पदानां पर्यायपदानि लिखत

जगत् 


अधोलिखितानां पदानां विलोमपदानि लिखत ।

एकम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

उभयम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

मृत्युम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत

विद्यायाम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×