Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां पर्यायपदानि लिखत
जगत्
उत्तर
जगत् = संसारः
APPEARS IN
संबंधित प्रश्न
ईशावास्योपनिषद् कस्या: संहिताया: भाग:?
जगत्सर्व कीदृशम् अस्ति?
मनसोऽपि वेगवान् क:?
तिष्ठत्रपि क: धावत: अन्यान् अत्येति?
धीरेभ्य: ऋषय: कि श्रुतवन्त:?
अविद्यया कि तरति?
विद्यया किं प्राप्नोति?
'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।
'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।
इदं सर्वं जगत् ' ______
मा गृधः ______
शतं समा: ______ जिजीविषेत्।
असुर्या नाम लोका ______ आवृता:।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तेन त्यक्तेन भुञ्जीथाः।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तस्मिन्नपो मातरिश्वा दधाति।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।
उपनिषन्मन्त्रयो: अन्वयं लिखत-
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।
त्यज् + क्त
प्रकृतिप्रत्ययविभाग: क्रियताम
प्रेत्य
प्रकृतिप्रत्ययविभाग: क्रियताम
तीर्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम
तिष्ठत्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
धनम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
भुञ्जीथाः
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
शतम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
कर्माणि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
तमसा
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
त्वयि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
अभिगच्छन्ति
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
प्रविशन्ति
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
भूयः
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
समाः
सन्धि सन्धिविच्छेद वा कुरूत-
ईशावास्यम् = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
जिजीविषेत् + शतं = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
अनेजत् + एकं = ______
सन्धि सन्धिविच्छेद वा कुरूत-
आहुः + अविद्यया = ______
सन्धि सन्धिविच्छेद वा कुरूत-
तांस्ते = ______ + ______
अधोलिखितानां समुचितं योजनं कुरूत
धनम् | वायु: |
समा: | आत्मानं ये छ्नन्ति |
असुर्या: | श्रुतवन्त: स्म |
आत्महन: | तमसाऽऽवृताः |
मातरिश्वा | वर्षाणि |
शुश्रुम | अमरतां |
अमृतम् | वित्तम् |
अधोलिखितानां पदानां पर्यायपदानि लिखत
नरे
अधोलिखितानां पदानां पर्यायपदानि लिखत
कर्म
अधोलिखितानां पदानां पर्यायपदानि लिखत
धीराः
अधोलिखितानां पदानां पर्यायपदानि लिखत
अविद्या
अधोलिखितानां पदानां विलोमपदानि लिखत ।
जवीयः
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत
विद्यायाम्